Declension table of ?śaśikhaṇḍapada

Deva

MasculineSingularDualPlural
Nominativeśaśikhaṇḍapadaḥ śaśikhaṇḍapadau śaśikhaṇḍapadāḥ
Vocativeśaśikhaṇḍapada śaśikhaṇḍapadau śaśikhaṇḍapadāḥ
Accusativeśaśikhaṇḍapadam śaśikhaṇḍapadau śaśikhaṇḍapadān
Instrumentalśaśikhaṇḍapadena śaśikhaṇḍapadābhyām śaśikhaṇḍapadaiḥ śaśikhaṇḍapadebhiḥ
Dativeśaśikhaṇḍapadāya śaśikhaṇḍapadābhyām śaśikhaṇḍapadebhyaḥ
Ablativeśaśikhaṇḍapadāt śaśikhaṇḍapadābhyām śaśikhaṇḍapadebhyaḥ
Genitiveśaśikhaṇḍapadasya śaśikhaṇḍapadayoḥ śaśikhaṇḍapadānām
Locativeśaśikhaṇḍapade śaśikhaṇḍapadayoḥ śaśikhaṇḍapadeṣu

Compound śaśikhaṇḍapada -

Adverb -śaśikhaṇḍapadam -śaśikhaṇḍapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria