Declension table of ?śaśikalābharaṇa

Deva

MasculineSingularDualPlural
Nominativeśaśikalābharaṇaḥ śaśikalābharaṇau śaśikalābharaṇāḥ
Vocativeśaśikalābharaṇa śaśikalābharaṇau śaśikalābharaṇāḥ
Accusativeśaśikalābharaṇam śaśikalābharaṇau śaśikalābharaṇān
Instrumentalśaśikalābharaṇena śaśikalābharaṇābhyām śaśikalābharaṇaiḥ śaśikalābharaṇebhiḥ
Dativeśaśikalābharaṇāya śaśikalābharaṇābhyām śaśikalābharaṇebhyaḥ
Ablativeśaśikalābharaṇāt śaśikalābharaṇābhyām śaśikalābharaṇebhyaḥ
Genitiveśaśikalābharaṇasya śaśikalābharaṇayoḥ śaśikalābharaṇānām
Locativeśaśikalābharaṇe śaśikalābharaṇayoḥ śaśikalābharaṇeṣu

Compound śaśikalābharaṇa -

Adverb -śaśikalābharaṇam -śaśikalābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria