Declension table of ?śaśikāntā

Deva

FeminineSingularDualPlural
Nominativeśaśikāntā śaśikānte śaśikāntāḥ
Vocativeśaśikānte śaśikānte śaśikāntāḥ
Accusativeśaśikāntām śaśikānte śaśikāntāḥ
Instrumentalśaśikāntayā śaśikāntābhyām śaśikāntābhiḥ
Dativeśaśikāntāyai śaśikāntābhyām śaśikāntābhyaḥ
Ablativeśaśikāntāyāḥ śaśikāntābhyām śaśikāntābhyaḥ
Genitiveśaśikāntāyāḥ śaśikāntayoḥ śaśikāntānām
Locativeśaśikāntāyām śaśikāntayoḥ śaśikāntāsu

Adverb -śaśikāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria