Declension table of ?śaśikānta

Deva

NeuterSingularDualPlural
Nominativeśaśikāntam śaśikānte śaśikāntāni
Vocativeśaśikānta śaśikānte śaśikāntāni
Accusativeśaśikāntam śaśikānte śaśikāntāni
Instrumentalśaśikāntena śaśikāntābhyām śaśikāntaiḥ
Dativeśaśikāntāya śaśikāntābhyām śaśikāntebhyaḥ
Ablativeśaśikāntāt śaśikāntābhyām śaśikāntebhyaḥ
Genitiveśaśikāntasya śaśikāntayoḥ śaśikāntānām
Locativeśaśikānte śaśikāntayoḥ śaśikānteṣu

Compound śaśikānta -

Adverb -śaśikāntam -śaśikāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria