Declension table of ?śaśikānta

Deva

MasculineSingularDualPlural
Nominativeśaśikāntaḥ śaśikāntau śaśikāntāḥ
Vocativeśaśikānta śaśikāntau śaśikāntāḥ
Accusativeśaśikāntam śaśikāntau śaśikāntān
Instrumentalśaśikāntena śaśikāntābhyām śaśikāntaiḥ śaśikāntebhiḥ
Dativeśaśikāntāya śaśikāntābhyām śaśikāntebhyaḥ
Ablativeśaśikāntāt śaśikāntābhyām śaśikāntebhyaḥ
Genitiveśaśikāntasya śaśikāntayoḥ śaśikāntānām
Locativeśaśikānte śaśikāntayoḥ śaśikānteṣu

Compound śaśikānta -

Adverb -śaśikāntam -śaśikāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria