Declension table of ?śaśika

Deva

MasculineSingularDualPlural
Nominativeśaśikaḥ śaśikau śaśikāḥ
Vocativeśaśika śaśikau śaśikāḥ
Accusativeśaśikam śaśikau śaśikān
Instrumentalśaśikena śaśikābhyām śaśikaiḥ śaśikebhiḥ
Dativeśaśikāya śaśikābhyām śaśikebhyaḥ
Ablativeśaśikāt śaśikābhyām śaśikebhyaḥ
Genitiveśaśikasya śaśikayoḥ śaśikānām
Locativeśaśike śaśikayoḥ śaśikeṣu

Compound śaśika -

Adverb -śaśikam -śaśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria