Declension table of ?śaśīśa

Deva

MasculineSingularDualPlural
Nominativeśaśīśaḥ śaśīśau śaśīśāḥ
Vocativeśaśīśa śaśīśau śaśīśāḥ
Accusativeśaśīśam śaśīśau śaśīśān
Instrumentalśaśīśena śaśīśābhyām śaśīśaiḥ śaśīśebhiḥ
Dativeśaśīśāya śaśīśābhyām śaśīśebhyaḥ
Ablativeśaśīśāt śaśīśābhyām śaśīśebhyaḥ
Genitiveśaśīśasya śaśīśayoḥ śaśīśānām
Locativeśaśīśe śaśīśayoḥ śaśīśeṣu

Compound śaśīśa -

Adverb -śaśīśam -śaśīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria