Declension table of ?śaśigupta

Deva

MasculineSingularDualPlural
Nominativeśaśiguptaḥ śaśiguptau śaśiguptāḥ
Vocativeśaśigupta śaśiguptau śaśiguptāḥ
Accusativeśaśiguptam śaśiguptau śaśiguptān
Instrumentalśaśiguptena śaśiguptābhyām śaśiguptaiḥ śaśiguptebhiḥ
Dativeśaśiguptāya śaśiguptābhyām śaśiguptebhyaḥ
Ablativeśaśiguptāt śaśiguptābhyām śaśiguptebhyaḥ
Genitiveśaśiguptasya śaśiguptayoḥ śaśiguptānām
Locativeśaśigupte śaśiguptayoḥ śaśigupteṣu

Compound śaśigupta -

Adverb -śaśiguptam -śaśiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria