Declension table of ?śaśigrahasamāgama

Deva

MasculineSingularDualPlural
Nominativeśaśigrahasamāgamaḥ śaśigrahasamāgamau śaśigrahasamāgamāḥ
Vocativeśaśigrahasamāgama śaśigrahasamāgamau śaśigrahasamāgamāḥ
Accusativeśaśigrahasamāgamam śaśigrahasamāgamau śaśigrahasamāgamān
Instrumentalśaśigrahasamāgamena śaśigrahasamāgamābhyām śaśigrahasamāgamaiḥ śaśigrahasamāgamebhiḥ
Dativeśaśigrahasamāgamāya śaśigrahasamāgamābhyām śaśigrahasamāgamebhyaḥ
Ablativeśaśigrahasamāgamāt śaśigrahasamāgamābhyām śaśigrahasamāgamebhyaḥ
Genitiveśaśigrahasamāgamasya śaśigrahasamāgamayoḥ śaśigrahasamāgamānām
Locativeśaśigrahasamāgame śaśigrahasamāgamayoḥ śaśigrahasamāgameṣu

Compound śaśigrahasamāgama -

Adverb -śaśigrahasamāgamam -śaśigrahasamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria