Declension table of ?śaśigraha

Deva

MasculineSingularDualPlural
Nominativeśaśigrahaḥ śaśigrahau śaśigrahāḥ
Vocativeśaśigraha śaśigrahau śaśigrahāḥ
Accusativeśaśigraham śaśigrahau śaśigrahān
Instrumentalśaśigraheṇa śaśigrahābhyām śaśigrahaiḥ śaśigrahebhiḥ
Dativeśaśigrahāya śaśigrahābhyām śaśigrahebhyaḥ
Ablativeśaśigrahāt śaśigrahābhyām śaśigrahebhyaḥ
Genitiveśaśigrahasya śaśigrahayoḥ śaśigrahāṇām
Locativeśaśigrahe śaśigrahayoḥ śaśigraheṣu

Compound śaśigraha -

Adverb -śaśigraham -śaśigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria