Declension table of ?śaśidhāman

Deva

NeuterSingularDualPlural
Nominativeśaśidhāma śaśidhāmnī śaśidhāmāni
Vocativeśaśidhāman śaśidhāma śaśidhāmnī śaśidhāmāni
Accusativeśaśidhāma śaśidhāmnī śaśidhāmāni
Instrumentalśaśidhāmnā śaśidhāmabhyām śaśidhāmabhiḥ
Dativeśaśidhāmne śaśidhāmabhyām śaśidhāmabhyaḥ
Ablativeśaśidhāmnaḥ śaśidhāmabhyām śaśidhāmabhyaḥ
Genitiveśaśidhāmnaḥ śaśidhāmnoḥ śaśidhāmnām
Locativeśaśidhāmni śaśidhāmani śaśidhāmnoḥ śaśidhāmasu

Compound śaśidhāma -

Adverb -śaśidhāma -śaśidhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria