Declension table of ?śaśideva

Deva

NeuterSingularDualPlural
Nominativeśaśidevam śaśideve śaśidevāni
Vocativeśaśideva śaśideve śaśidevāni
Accusativeśaśidevam śaśideve śaśidevāni
Instrumentalśaśidevena śaśidevābhyām śaśidevaiḥ
Dativeśaśidevāya śaśidevābhyām śaśidevebhyaḥ
Ablativeśaśidevāt śaśidevābhyām śaśidevebhyaḥ
Genitiveśaśidevasya śaśidevayoḥ śaśidevānām
Locativeśaśideve śaśidevayoḥ śaśideveṣu

Compound śaśideva -

Adverb -śaśidevam -śaśidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria