Declension table of ?śaśibhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativeśaśibhūṣaṇaḥ śaśibhūṣaṇau śaśibhūṣaṇāḥ
Vocativeśaśibhūṣaṇa śaśibhūṣaṇau śaśibhūṣaṇāḥ
Accusativeśaśibhūṣaṇam śaśibhūṣaṇau śaśibhūṣaṇān
Instrumentalśaśibhūṣaṇena śaśibhūṣaṇābhyām śaśibhūṣaṇaiḥ śaśibhūṣaṇebhiḥ
Dativeśaśibhūṣaṇāya śaśibhūṣaṇābhyām śaśibhūṣaṇebhyaḥ
Ablativeśaśibhūṣaṇāt śaśibhūṣaṇābhyām śaśibhūṣaṇebhyaḥ
Genitiveśaśibhūṣaṇasya śaśibhūṣaṇayoḥ śaśibhūṣaṇānām
Locativeśaśibhūṣaṇe śaśibhūṣaṇayoḥ śaśibhūṣaṇeṣu

Compound śaśibhūṣaṇa -

Adverb -śaśibhūṣaṇam -śaśibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria