Declension table of śaśaśṛṅga

Deva

NeuterSingularDualPlural
Nominativeśaśaśṛṅgam śaśaśṛṅge śaśaśṛṅgāṇi
Vocativeśaśaśṛṅga śaśaśṛṅge śaśaśṛṅgāṇi
Accusativeśaśaśṛṅgam śaśaśṛṅge śaśaśṛṅgāṇi
Instrumentalśaśaśṛṅgeṇa śaśaśṛṅgābhyām śaśaśṛṅgaiḥ
Dativeśaśaśṛṅgāya śaśaśṛṅgābhyām śaśaśṛṅgebhyaḥ
Ablativeśaśaśṛṅgāt śaśaśṛṅgābhyām śaśaśṛṅgebhyaḥ
Genitiveśaśaśṛṅgasya śaśaśṛṅgayoḥ śaśaśṛṅgāṇām
Locativeśaśaśṛṅge śaśaśṛṅgayoḥ śaśaśṛṅgeṣu

Compound śaśaśṛṅga -

Adverb -śaśaśṛṅgam -śaśaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria