Declension table of śaśaśṛṅga

Deva

MasculineSingularDualPlural
Nominativeśaśaśṛṅgaḥ śaśaśṛṅgau śaśaśṛṅgāḥ
Vocativeśaśaśṛṅga śaśaśṛṅgau śaśaśṛṅgāḥ
Accusativeśaśaśṛṅgam śaśaśṛṅgau śaśaśṛṅgān
Instrumentalśaśaśṛṅgeṇa śaśaśṛṅgābhyām śaśaśṛṅgaiḥ śaśaśṛṅgebhiḥ
Dativeśaśaśṛṅgāya śaśaśṛṅgābhyām śaśaśṛṅgebhyaḥ
Ablativeśaśaśṛṅgāt śaśaśṛṅgābhyām śaśaśṛṅgebhyaḥ
Genitiveśaśaśṛṅgasya śaśaśṛṅgayoḥ śaśaśṛṅgāṇām
Locativeśaśaśṛṅge śaśaśṛṅgayoḥ śaśaśṛṅgeṣu

Compound śaśaśṛṅga -

Adverb -śaśaśṛṅgam -śaśaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria