Declension table of ?śaśasthalī

Deva

FeminineSingularDualPlural
Nominativeśaśasthalī śaśasthalyau śaśasthalyaḥ
Vocativeśaśasthali śaśasthalyau śaśasthalyaḥ
Accusativeśaśasthalīm śaśasthalyau śaśasthalīḥ
Instrumentalśaśasthalyā śaśasthalībhyām śaśasthalībhiḥ
Dativeśaśasthalyai śaśasthalībhyām śaśasthalībhyaḥ
Ablativeśaśasthalyāḥ śaśasthalībhyām śaśasthalībhyaḥ
Genitiveśaśasthalyāḥ śaśasthalyoḥ śaśasthalīnām
Locativeśaśasthalyām śaśasthalyoḥ śaśasthalīṣu

Compound śaśasthali - śaśasthalī -

Adverb -śaśasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria