Declension table of ?śaśapadaśakti

Deva

FeminineSingularDualPlural
Nominativeśaśapadaśaktiḥ śaśapadaśaktī śaśapadaśaktayaḥ
Vocativeśaśapadaśakte śaśapadaśaktī śaśapadaśaktayaḥ
Accusativeśaśapadaśaktim śaśapadaśaktī śaśapadaśaktīḥ
Instrumentalśaśapadaśaktyā śaśapadaśaktibhyām śaśapadaśaktibhiḥ
Dativeśaśapadaśaktyai śaśapadaśaktaye śaśapadaśaktibhyām śaśapadaśaktibhyaḥ
Ablativeśaśapadaśaktyāḥ śaśapadaśakteḥ śaśapadaśaktibhyām śaśapadaśaktibhyaḥ
Genitiveśaśapadaśaktyāḥ śaśapadaśakteḥ śaśapadaśaktyoḥ śaśapadaśaktīnām
Locativeśaśapadaśaktyām śaśapadaśaktau śaśapadaśaktyoḥ śaśapadaśaktiṣu

Compound śaśapadaśakti -

Adverb -śaśapadaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria