Declension table of ?śaśamuṇḍarasa

Deva

MasculineSingularDualPlural
Nominativeśaśamuṇḍarasaḥ śaśamuṇḍarasau śaśamuṇḍarasāḥ
Vocativeśaśamuṇḍarasa śaśamuṇḍarasau śaśamuṇḍarasāḥ
Accusativeśaśamuṇḍarasam śaśamuṇḍarasau śaśamuṇḍarasān
Instrumentalśaśamuṇḍarasena śaśamuṇḍarasābhyām śaśamuṇḍarasaiḥ śaśamuṇḍarasebhiḥ
Dativeśaśamuṇḍarasāya śaśamuṇḍarasābhyām śaśamuṇḍarasebhyaḥ
Ablativeśaśamuṇḍarasāt śaśamuṇḍarasābhyām śaśamuṇḍarasebhyaḥ
Genitiveśaśamuṇḍarasasya śaśamuṇḍarasayoḥ śaśamuṇḍarasānām
Locativeśaśamuṇḍarase śaśamuṇḍarasayoḥ śaśamuṇḍaraseṣu

Compound śaśamuṇḍarasa -

Adverb -śaśamuṇḍarasam -śaśamuṇḍarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria