Declension table of ?śaśamātra

Deva

NeuterSingularDualPlural
Nominativeśaśamātram śaśamātre śaśamātrāṇi
Vocativeśaśamātra śaśamātre śaśamātrāṇi
Accusativeśaśamātram śaśamātre śaśamātrāṇi
Instrumentalśaśamātreṇa śaśamātrābhyām śaśamātraiḥ
Dativeśaśamātrāya śaśamātrābhyām śaśamātrebhyaḥ
Ablativeśaśamātrāt śaśamātrābhyām śaśamātrebhyaḥ
Genitiveśaśamātrasya śaśamātrayoḥ śaśamātrāṇām
Locativeśaśamātre śaśamātrayoḥ śaśamātreṣu

Compound śaśamātra -

Adverb -śaśamātram -śaśamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria