Declension table of ?śaśamāna

Deva

NeuterSingularDualPlural
Nominativeśaśamānam śaśamāne śaśamānāni
Vocativeśaśamāna śaśamāne śaśamānāni
Accusativeśaśamānam śaśamāne śaśamānāni
Instrumentalśaśamānena śaśamānābhyām śaśamānaiḥ
Dativeśaśamānāya śaśamānābhyām śaśamānebhyaḥ
Ablativeśaśamānāt śaśamānābhyām śaśamānebhyaḥ
Genitiveśaśamānasya śaśamānayoḥ śaśamānānām
Locativeśaśamāne śaśamānayoḥ śaśamāneṣu

Compound śaśamāna -

Adverb -śaśamānam -śaśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria