Declension table of ?śaśalakṣman

Deva

MasculineSingularDualPlural
Nominativeśaśalakṣmā śaśalakṣmāṇau śaśalakṣmāṇaḥ
Vocativeśaśalakṣman śaśalakṣmāṇau śaśalakṣmāṇaḥ
Accusativeśaśalakṣmāṇam śaśalakṣmāṇau śaśalakṣmaṇaḥ
Instrumentalśaśalakṣmaṇā śaśalakṣmabhyām śaśalakṣmabhiḥ
Dativeśaśalakṣmaṇe śaśalakṣmabhyām śaśalakṣmabhyaḥ
Ablativeśaśalakṣmaṇaḥ śaśalakṣmabhyām śaśalakṣmabhyaḥ
Genitiveśaśalakṣmaṇaḥ śaśalakṣmaṇoḥ śaśalakṣmaṇām
Locativeśaśalakṣmaṇi śaśalakṣmaṇoḥ śaśalakṣmasu

Compound śaśalakṣma -

Adverb -śaśalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria