Declension table of ?śaśalāñchana

Deva

MasculineSingularDualPlural
Nominativeśaśalāñchanaḥ śaśalāñchanau śaśalāñchanāḥ
Vocativeśaśalāñchana śaśalāñchanau śaśalāñchanāḥ
Accusativeśaśalāñchanam śaśalāñchanau śaśalāñchanān
Instrumentalśaśalāñchanena śaśalāñchanābhyām śaśalāñchanaiḥ śaśalāñchanebhiḥ
Dativeśaśalāñchanāya śaśalāñchanābhyām śaśalāñchanebhyaḥ
Ablativeśaśalāñchanāt śaśalāñchanābhyām śaśalāñchanebhyaḥ
Genitiveśaśalāñchanasya śaśalāñchanayoḥ śaśalāñchanānām
Locativeśaśalāñchane śaśalāñchanayoḥ śaśalāñchaneṣu

Compound śaśalāñchana -

Adverb -śaśalāñchanam -śaśalāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria