Declension table of ?śaśakaviṣāṇa

Deva

NeuterSingularDualPlural
Nominativeśaśakaviṣāṇam śaśakaviṣāṇe śaśakaviṣāṇāni
Vocativeśaśakaviṣāṇa śaśakaviṣāṇe śaśakaviṣāṇāni
Accusativeśaśakaviṣāṇam śaśakaviṣāṇe śaśakaviṣāṇāni
Instrumentalśaśakaviṣāṇena śaśakaviṣāṇābhyām śaśakaviṣāṇaiḥ
Dativeśaśakaviṣāṇāya śaśakaviṣāṇābhyām śaśakaviṣāṇebhyaḥ
Ablativeśaśakaviṣāṇāt śaśakaviṣāṇābhyām śaśakaviṣāṇebhyaḥ
Genitiveśaśakaviṣāṇasya śaśakaviṣāṇayoḥ śaśakaviṣāṇānām
Locativeśaśakaviṣāṇe śaśakaviṣāṇayoḥ śaśakaviṣāṇeṣu

Compound śaśakaviṣāṇa -

Adverb -śaśakaviṣāṇam -śaśakaviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria