Declension table of śaśaka

Deva

MasculineSingularDualPlural
Nominativeśaśakaḥ śaśakau śaśakāḥ
Vocativeśaśaka śaśakau śaśakāḥ
Accusativeśaśakam śaśakau śaśakān
Instrumentalśaśakena śaśakābhyām śaśakaiḥ śaśakebhiḥ
Dativeśaśakāya śaśakābhyām śaśakebhyaḥ
Ablativeśaśakāt śaśakābhyām śaśakebhyaḥ
Genitiveśaśakasya śaśakayoḥ śaśakānām
Locativeśaśake śaśakayoḥ śaśakeṣu

Compound śaśaka -

Adverb -śaśakam -śaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria