Declension table of ?śaśadharman

Deva

MasculineSingularDualPlural
Nominativeśaśadharmā śaśadharmāṇau śaśadharmāṇaḥ
Vocativeśaśadharman śaśadharmāṇau śaśadharmāṇaḥ
Accusativeśaśadharmāṇam śaśadharmāṇau śaśadharmaṇaḥ
Instrumentalśaśadharmaṇā śaśadharmabhyām śaśadharmabhiḥ
Dativeśaśadharmaṇe śaśadharmabhyām śaśadharmabhyaḥ
Ablativeśaśadharmaṇaḥ śaśadharmabhyām śaśadharmabhyaḥ
Genitiveśaśadharmaṇaḥ śaśadharmaṇoḥ śaśadharmaṇām
Locativeśaśadharmaṇi śaśadharmaṇoḥ śaśadharmasu

Compound śaśadharma -

Adverb -śaśadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria