Declension table of ?śaśadharīya

Deva

NeuterSingularDualPlural
Nominativeśaśadharīyam śaśadharīye śaśadharīyāṇi
Vocativeśaśadharīya śaśadharīye śaśadharīyāṇi
Accusativeśaśadharīyam śaśadharīye śaśadharīyāṇi
Instrumentalśaśadharīyeṇa śaśadharīyābhyām śaśadharīyaiḥ
Dativeśaśadharīyāya śaśadharīyābhyām śaśadharīyebhyaḥ
Ablativeśaśadharīyāt śaśadharīyābhyām śaśadharīyebhyaḥ
Genitiveśaśadharīyasya śaśadharīyayoḥ śaśadharīyāṇām
Locativeśaśadharīye śaśadharīyayoḥ śaśadharīyeṣu

Compound śaśadharīya -

Adverb -śaśadharīyam -śaśadharīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria