Declension table of ?śaśāṅkita

Deva

NeuterSingularDualPlural
Nominativeśaśāṅkitam śaśāṅkite śaśāṅkitāni
Vocativeśaśāṅkita śaśāṅkite śaśāṅkitāni
Accusativeśaśāṅkitam śaśāṅkite śaśāṅkitāni
Instrumentalśaśāṅkitena śaśāṅkitābhyām śaśāṅkitaiḥ
Dativeśaśāṅkitāya śaśāṅkitābhyām śaśāṅkitebhyaḥ
Ablativeśaśāṅkitāt śaśāṅkitābhyām śaśāṅkitebhyaḥ
Genitiveśaśāṅkitasya śaśāṅkitayoḥ śaśāṅkitānām
Locativeśaśāṅkite śaśāṅkitayoḥ śaśāṅkiteṣu

Compound śaśāṅkita -

Adverb -śaśāṅkitam -śaśāṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria