Declension table of ?śaśāṅkaśekhara

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkaśekharaḥ śaśāṅkaśekharau śaśāṅkaśekharāḥ
Vocativeśaśāṅkaśekhara śaśāṅkaśekharau śaśāṅkaśekharāḥ
Accusativeśaśāṅkaśekharam śaśāṅkaśekharau śaśāṅkaśekharān
Instrumentalśaśāṅkaśekhareṇa śaśāṅkaśekharābhyām śaśāṅkaśekharaiḥ śaśāṅkaśekharebhiḥ
Dativeśaśāṅkaśekharāya śaśāṅkaśekharābhyām śaśāṅkaśekharebhyaḥ
Ablativeśaśāṅkaśekharāt śaśāṅkaśekharābhyām śaśāṅkaśekharebhyaḥ
Genitiveśaśāṅkaśekharasya śaśāṅkaśekharayoḥ śaśāṅkaśekharāṇām
Locativeśaśāṅkaśekhare śaśāṅkaśekharayoḥ śaśāṅkaśekhareṣu

Compound śaśāṅkaśekhara -

Adverb -śaśāṅkaśekharam -śaśāṅkaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria