Declension table of ?śaśāṅkaśṛṅga

Deva

NeuterSingularDualPlural
Nominativeśaśāṅkaśṛṅgam śaśāṅkaśṛṅge śaśāṅkaśṛṅgāṇi
Vocativeśaśāṅkaśṛṅga śaśāṅkaśṛṅge śaśāṅkaśṛṅgāṇi
Accusativeśaśāṅkaśṛṅgam śaśāṅkaśṛṅge śaśāṅkaśṛṅgāṇi
Instrumentalśaśāṅkaśṛṅgeṇa śaśāṅkaśṛṅgābhyām śaśāṅkaśṛṅgaiḥ
Dativeśaśāṅkaśṛṅgāya śaśāṅkaśṛṅgābhyām śaśāṅkaśṛṅgebhyaḥ
Ablativeśaśāṅkaśṛṅgāt śaśāṅkaśṛṅgābhyām śaśāṅkaśṛṅgebhyaḥ
Genitiveśaśāṅkaśṛṅgasya śaśāṅkaśṛṅgayoḥ śaśāṅkaśṛṅgāṇām
Locativeśaśāṅkaśṛṅge śaśāṅkaśṛṅgayoḥ śaśāṅkaśṛṅgeṣu

Compound śaśāṅkaśṛṅga -

Adverb -śaśāṅkaśṛṅgam -śaśāṅkaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria