Declension table of śaśāṅkavatī

Deva

FeminineSingularDualPlural
Nominativeśaśāṅkavatī śaśāṅkavatyau śaśāṅkavatyaḥ
Vocativeśaśāṅkavati śaśāṅkavatyau śaśāṅkavatyaḥ
Accusativeśaśāṅkavatīm śaśāṅkavatyau śaśāṅkavatīḥ
Instrumentalśaśāṅkavatyā śaśāṅkavatībhyām śaśāṅkavatībhiḥ
Dativeśaśāṅkavatyai śaśāṅkavatībhyām śaśāṅkavatībhyaḥ
Ablativeśaśāṅkavatyāḥ śaśāṅkavatībhyām śaśāṅkavatībhyaḥ
Genitiveśaśāṅkavatyāḥ śaśāṅkavatyoḥ śaśāṅkavatīnām
Locativeśaśāṅkavatyām śaśāṅkavatyoḥ śaśāṅkavatīṣu

Compound śaśāṅkavati - śaśāṅkavatī -

Adverb -śaśāṅkavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria