Declension table of ?śaśāṅkalekhā

Deva

FeminineSingularDualPlural
Nominativeśaśāṅkalekhā śaśāṅkalekhe śaśāṅkalekhāḥ
Vocativeśaśāṅkalekhe śaśāṅkalekhe śaśāṅkalekhāḥ
Accusativeśaśāṅkalekhām śaśāṅkalekhe śaśāṅkalekhāḥ
Instrumentalśaśāṅkalekhayā śaśāṅkalekhābhyām śaśāṅkalekhābhiḥ
Dativeśaśāṅkalekhāyai śaśāṅkalekhābhyām śaśāṅkalekhābhyaḥ
Ablativeśaśāṅkalekhāyāḥ śaśāṅkalekhābhyām śaśāṅkalekhābhyaḥ
Genitiveśaśāṅkalekhāyāḥ śaśāṅkalekhayoḥ śaśāṅkalekhānām
Locativeśaśāṅkalekhāyām śaśāṅkalekhayoḥ śaśāṅkalekhāsu

Adverb -śaśāṅkalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria