Declension table of ?śaśāṅkakiraṇaprakhyā

Deva

FeminineSingularDualPlural
Nominativeśaśāṅkakiraṇaprakhyā śaśāṅkakiraṇaprakhye śaśāṅkakiraṇaprakhyāḥ
Vocativeśaśāṅkakiraṇaprakhye śaśāṅkakiraṇaprakhye śaśāṅkakiraṇaprakhyāḥ
Accusativeśaśāṅkakiraṇaprakhyām śaśāṅkakiraṇaprakhye śaśāṅkakiraṇaprakhyāḥ
Instrumentalśaśāṅkakiraṇaprakhyayā śaśāṅkakiraṇaprakhyābhyām śaśāṅkakiraṇaprakhyābhiḥ
Dativeśaśāṅkakiraṇaprakhyāyai śaśāṅkakiraṇaprakhyābhyām śaśāṅkakiraṇaprakhyābhyaḥ
Ablativeśaśāṅkakiraṇaprakhyāyāḥ śaśāṅkakiraṇaprakhyābhyām śaśāṅkakiraṇaprakhyābhyaḥ
Genitiveśaśāṅkakiraṇaprakhyāyāḥ śaśāṅkakiraṇaprakhyayoḥ śaśāṅkakiraṇaprakhyāṇām
Locativeśaśāṅkakiraṇaprakhyāyām śaśāṅkakiraṇaprakhyayoḥ śaśāṅkakiraṇaprakhyāsu

Adverb -śaśāṅkakiraṇaprakhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria