Declension table of ?śaśāṅkakiraṇaprakhya

Deva

NeuterSingularDualPlural
Nominativeśaśāṅkakiraṇaprakhyam śaśāṅkakiraṇaprakhye śaśāṅkakiraṇaprakhyāṇi
Vocativeśaśāṅkakiraṇaprakhya śaśāṅkakiraṇaprakhye śaśāṅkakiraṇaprakhyāṇi
Accusativeśaśāṅkakiraṇaprakhyam śaśāṅkakiraṇaprakhye śaśāṅkakiraṇaprakhyāṇi
Instrumentalśaśāṅkakiraṇaprakhyeṇa śaśāṅkakiraṇaprakhyābhyām śaśāṅkakiraṇaprakhyaiḥ
Dativeśaśāṅkakiraṇaprakhyāya śaśāṅkakiraṇaprakhyābhyām śaśāṅkakiraṇaprakhyebhyaḥ
Ablativeśaśāṅkakiraṇaprakhyāt śaśāṅkakiraṇaprakhyābhyām śaśāṅkakiraṇaprakhyebhyaḥ
Genitiveśaśāṅkakiraṇaprakhyasya śaśāṅkakiraṇaprakhyayoḥ śaśāṅkakiraṇaprakhyāṇām
Locativeśaśāṅkakiraṇaprakhye śaśāṅkakiraṇaprakhyayoḥ śaśāṅkakiraṇaprakhyeṣu

Compound śaśāṅkakiraṇaprakhya -

Adverb -śaśāṅkakiraṇaprakhyam -śaśāṅkakiraṇaprakhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria