Declension table of ?śaśāṅkakāntā

Deva

FeminineSingularDualPlural
Nominativeśaśāṅkakāntā śaśāṅkakānte śaśāṅkakāntāḥ
Vocativeśaśāṅkakānte śaśāṅkakānte śaśāṅkakāntāḥ
Accusativeśaśāṅkakāntām śaśāṅkakānte śaśāṅkakāntāḥ
Instrumentalśaśāṅkakāntayā śaśāṅkakāntābhyām śaśāṅkakāntābhiḥ
Dativeśaśāṅkakāntāyai śaśāṅkakāntābhyām śaśāṅkakāntābhyaḥ
Ablativeśaśāṅkakāntāyāḥ śaśāṅkakāntābhyām śaśāṅkakāntābhyaḥ
Genitiveśaśāṅkakāntāyāḥ śaśāṅkakāntayoḥ śaśāṅkakāntānām
Locativeśaśāṅkakāntāyām śaśāṅkakāntayoḥ śaśāṅkakāntāsu

Adverb -śaśāṅkakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria