Declension table of ?śaśāṅkakānta

Deva

NeuterSingularDualPlural
Nominativeśaśāṅkakāntam śaśāṅkakānte śaśāṅkakāntāni
Vocativeśaśāṅkakānta śaśāṅkakānte śaśāṅkakāntāni
Accusativeśaśāṅkakāntam śaśāṅkakānte śaśāṅkakāntāni
Instrumentalśaśāṅkakāntena śaśāṅkakāntābhyām śaśāṅkakāntaiḥ
Dativeśaśāṅkakāntāya śaśāṅkakāntābhyām śaśāṅkakāntebhyaḥ
Ablativeśaśāṅkakāntāt śaśāṅkakāntābhyām śaśāṅkakāntebhyaḥ
Genitiveśaśāṅkakāntasya śaśāṅkakāntayoḥ śaśāṅkakāntānām
Locativeśaśāṅkakānte śaśāṅkakāntayoḥ śaśāṅkakānteṣu

Compound śaśāṅkakānta -

Adverb -śaśāṅkakāntam -śaśāṅkakāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria