Declension table of ?śaśāṅkabhāsā

Deva

FeminineSingularDualPlural
Nominativeśaśāṅkabhāsā śaśāṅkabhāse śaśāṅkabhāsāḥ
Vocativeśaśāṅkabhāse śaśāṅkabhāse śaśāṅkabhāsāḥ
Accusativeśaśāṅkabhāsām śaśāṅkabhāse śaśāṅkabhāsāḥ
Instrumentalśaśāṅkabhāsayā śaśāṅkabhāsābhyām śaśāṅkabhāsābhiḥ
Dativeśaśāṅkabhāsāyai śaśāṅkabhāsābhyām śaśāṅkabhāsābhyaḥ
Ablativeśaśāṅkabhāsāyāḥ śaśāṅkabhāsābhyām śaśāṅkabhāsābhyaḥ
Genitiveśaśāṅkabhāsāyāḥ śaśāṅkabhāsayoḥ śaśāṅkabhāsānām
Locativeśaśāṅkabhāsāyām śaśāṅkabhāsayoḥ śaśāṅkabhāsāsu

Adverb -śaśāṅkabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria