Declension table of ?śaśāṅkārdhamukha

Deva

NeuterSingularDualPlural
Nominativeśaśāṅkārdhamukham śaśāṅkārdhamukhe śaśāṅkārdhamukhāni
Vocativeśaśāṅkārdhamukha śaśāṅkārdhamukhe śaśāṅkārdhamukhāni
Accusativeśaśāṅkārdhamukham śaśāṅkārdhamukhe śaśāṅkārdhamukhāni
Instrumentalśaśāṅkārdhamukhena śaśāṅkārdhamukhābhyām śaśāṅkārdhamukhaiḥ
Dativeśaśāṅkārdhamukhāya śaśāṅkārdhamukhābhyām śaśāṅkārdhamukhebhyaḥ
Ablativeśaśāṅkārdhamukhāt śaśāṅkārdhamukhābhyām śaśāṅkārdhamukhebhyaḥ
Genitiveśaśāṅkārdhamukhasya śaśāṅkārdhamukhayoḥ śaśāṅkārdhamukhānām
Locativeśaśāṅkārdhamukhe śaśāṅkārdhamukhayoḥ śaśāṅkārdhamukheṣu

Compound śaśāṅkārdhamukha -

Adverb -śaśāṅkārdhamukham -śaśāṅkārdhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria