Declension table of ?śaśāṅkārdha

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkārdhaḥ śaśāṅkārdhau śaśāṅkārdhāḥ
Vocativeśaśāṅkārdha śaśāṅkārdhau śaśāṅkārdhāḥ
Accusativeśaśāṅkārdham śaśāṅkārdhau śaśāṅkārdhān
Instrumentalśaśāṅkārdhena śaśāṅkārdhābhyām śaśāṅkārdhaiḥ śaśāṅkārdhebhiḥ
Dativeśaśāṅkārdhāya śaśāṅkārdhābhyām śaśāṅkārdhebhyaḥ
Ablativeśaśāṅkārdhāt śaśāṅkārdhābhyām śaśāṅkārdhebhyaḥ
Genitiveśaśāṅkārdhasya śaśāṅkārdhayoḥ śaśāṅkārdhānām
Locativeśaśāṅkārdhe śaśāṅkārdhayoḥ śaśāṅkārdheṣu

Compound śaśāṅkārdha -

Adverb -śaśāṅkārdham -śaśāṅkārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria