Declension table of ?śaśādana

Deva

MasculineSingularDualPlural
Nominativeśaśādanaḥ śaśādanau śaśādanāḥ
Vocativeśaśādana śaśādanau śaśādanāḥ
Accusativeśaśādanam śaśādanau śaśādanān
Instrumentalśaśādanena śaśādanābhyām śaśādanaiḥ śaśādanebhiḥ
Dativeśaśādanāya śaśādanābhyām śaśādanebhyaḥ
Ablativeśaśādanāt śaśādanābhyām śaśādanebhyaḥ
Genitiveśaśādanasya śaśādanayoḥ śaśādanānām
Locativeśaśādane śaśādanayoḥ śaśādaneṣu

Compound śaśādana -

Adverb -śaśādanam -śaśādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria