Declension table of ?śaśāṇḍulī

Deva

FeminineSingularDualPlural
Nominativeśaśāṇḍulī śaśāṇḍulyau śaśāṇḍulyaḥ
Vocativeśaśāṇḍuli śaśāṇḍulyau śaśāṇḍulyaḥ
Accusativeśaśāṇḍulīm śaśāṇḍulyau śaśāṇḍulīḥ
Instrumentalśaśāṇḍulyā śaśāṇḍulībhyām śaśāṇḍulībhiḥ
Dativeśaśāṇḍulyai śaśāṇḍulībhyām śaśāṇḍulībhyaḥ
Ablativeśaśāṇḍulyāḥ śaśāṇḍulībhyām śaśāṇḍulībhyaḥ
Genitiveśaśāṇḍulyāḥ śaśāṇḍulyoḥ śaśāṇḍulīnām
Locativeśaśāṇḍulyām śaśāṇḍulyoḥ śaśāṇḍulīṣu

Compound śaśāṇḍuli - śaśāṇḍulī -

Adverb -śaśāṇḍuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria