Declension table of ?śayyāveśman

Deva

NeuterSingularDualPlural
Nominativeśayyāveśma śayyāveśmanī śayyāveśmāni
Vocativeśayyāveśman śayyāveśma śayyāveśmanī śayyāveśmāni
Accusativeśayyāveśma śayyāveśmanī śayyāveśmāni
Instrumentalśayyāveśmanā śayyāveśmabhyām śayyāveśmabhiḥ
Dativeśayyāveśmane śayyāveśmabhyām śayyāveśmabhyaḥ
Ablativeśayyāveśmanaḥ śayyāveśmabhyām śayyāveśmabhyaḥ
Genitiveśayyāveśmanaḥ śayyāveśmanoḥ śayyāveśmanām
Locativeśayyāveśmani śayyāveśmanoḥ śayyāveśmasu

Compound śayyāveśma -

Adverb -śayyāveśma -śayyāveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria