Declension table of ?śayyātarī

Deva

FeminineSingularDualPlural
Nominativeśayyātarī śayyātaryau śayyātaryaḥ
Vocativeśayyātari śayyātaryau śayyātaryaḥ
Accusativeśayyātarīm śayyātaryau śayyātarīḥ
Instrumentalśayyātaryā śayyātarībhyām śayyātarībhiḥ
Dativeśayyātaryai śayyātarībhyām śayyātarībhyaḥ
Ablativeśayyātaryāḥ śayyātarībhyām śayyātarībhyaḥ
Genitiveśayyātaryāḥ śayyātaryoḥ śayyātarīṇām
Locativeśayyātaryām śayyātaryoḥ śayyātarīṣu

Compound śayyātari - śayyātarī -

Adverb -śayyātari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria