Declension table of ?śayyātara

Deva

NeuterSingularDualPlural
Nominativeśayyātaram śayyātare śayyātarāṇi
Vocativeśayyātara śayyātare śayyātarāṇi
Accusativeśayyātaram śayyātare śayyātarāṇi
Instrumentalśayyātareṇa śayyātarābhyām śayyātaraiḥ
Dativeśayyātarāya śayyātarābhyām śayyātarebhyaḥ
Ablativeśayyātarāt śayyātarābhyām śayyātarebhyaḥ
Genitiveśayyātarasya śayyātarayoḥ śayyātarāṇām
Locativeśayyātare śayyātarayoḥ śayyātareṣu

Compound śayyātara -

Adverb -śayyātaram -śayyātarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria