Declension table of ?śayyāsanastha

Deva

NeuterSingularDualPlural
Nominativeśayyāsanastham śayyāsanasthe śayyāsanasthāni
Vocativeśayyāsanastha śayyāsanasthe śayyāsanasthāni
Accusativeśayyāsanastham śayyāsanasthe śayyāsanasthāni
Instrumentalśayyāsanasthena śayyāsanasthābhyām śayyāsanasthaiḥ
Dativeśayyāsanasthāya śayyāsanasthābhyām śayyāsanasthebhyaḥ
Ablativeśayyāsanasthāt śayyāsanasthābhyām śayyāsanasthebhyaḥ
Genitiveśayyāsanasthasya śayyāsanasthayoḥ śayyāsanasthānām
Locativeśayyāsanasthe śayyāsanasthayoḥ śayyāsanastheṣu

Compound śayyāsanastha -

Adverb -śayyāsanastham -śayyāsanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria