Declension table of ?śayyāsanastha

Deva

MasculineSingularDualPlural
Nominativeśayyāsanasthaḥ śayyāsanasthau śayyāsanasthāḥ
Vocativeśayyāsanastha śayyāsanasthau śayyāsanasthāḥ
Accusativeśayyāsanastham śayyāsanasthau śayyāsanasthān
Instrumentalśayyāsanasthena śayyāsanasthābhyām śayyāsanasthaiḥ śayyāsanasthebhiḥ
Dativeśayyāsanasthāya śayyāsanasthābhyām śayyāsanasthebhyaḥ
Ablativeśayyāsanasthāt śayyāsanasthābhyām śayyāsanasthebhyaḥ
Genitiveśayyāsanasthasya śayyāsanasthayoḥ śayyāsanasthānām
Locativeśayyāsanasthe śayyāsanasthayoḥ śayyāsanastheṣu

Compound śayyāsanastha -

Adverb -śayyāsanastham -śayyāsanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria