Declension table of ?śayyāsanabhoga

Deva

MasculineSingularDualPlural
Nominativeśayyāsanabhogaḥ śayyāsanabhogau śayyāsanabhogāḥ
Vocativeśayyāsanabhoga śayyāsanabhogau śayyāsanabhogāḥ
Accusativeśayyāsanabhogam śayyāsanabhogau śayyāsanabhogān
Instrumentalśayyāsanabhogena śayyāsanabhogābhyām śayyāsanabhogaiḥ śayyāsanabhogebhiḥ
Dativeśayyāsanabhogāya śayyāsanabhogābhyām śayyāsanabhogebhyaḥ
Ablativeśayyāsanabhogāt śayyāsanabhogābhyām śayyāsanabhogebhyaḥ
Genitiveśayyāsanabhogasya śayyāsanabhogayoḥ śayyāsanabhogānām
Locativeśayyāsanabhoge śayyāsanabhogayoḥ śayyāsanabhogeṣu

Compound śayyāsanabhoga -

Adverb -śayyāsanabhogam -śayyāsanabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria