Declension table of ?śayyāprayoga

Deva

MasculineSingularDualPlural
Nominativeśayyāprayogaḥ śayyāprayogau śayyāprayogāḥ
Vocativeśayyāprayoga śayyāprayogau śayyāprayogāḥ
Accusativeśayyāprayogam śayyāprayogau śayyāprayogān
Instrumentalśayyāprayogeṇa śayyāprayogābhyām śayyāprayogaiḥ śayyāprayogebhiḥ
Dativeśayyāprayogāya śayyāprayogābhyām śayyāprayogebhyaḥ
Ablativeśayyāprayogāt śayyāprayogābhyām śayyāprayogebhyaḥ
Genitiveśayyāprayogasya śayyāprayogayoḥ śayyāprayogāṇām
Locativeśayyāprayoge śayyāprayogayoḥ śayyāprayogeṣu

Compound śayyāprayoga -

Adverb -śayyāprayogam -śayyāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria