Declension table of ?śayyāprāntavivartana

Deva

NeuterSingularDualPlural
Nominativeśayyāprāntavivartanam śayyāprāntavivartane śayyāprāntavivartanāni
Vocativeśayyāprāntavivartana śayyāprāntavivartane śayyāprāntavivartanāni
Accusativeśayyāprāntavivartanam śayyāprāntavivartane śayyāprāntavivartanāni
Instrumentalśayyāprāntavivartanena śayyāprāntavivartanābhyām śayyāprāntavivartanaiḥ
Dativeśayyāprāntavivartanāya śayyāprāntavivartanābhyām śayyāprāntavivartanebhyaḥ
Ablativeśayyāprāntavivartanāt śayyāprāntavivartanābhyām śayyāprāntavivartanebhyaḥ
Genitiveśayyāprāntavivartanasya śayyāprāntavivartanayoḥ śayyāprāntavivartanānām
Locativeśayyāprāntavivartane śayyāprāntavivartanayoḥ śayyāprāntavivartaneṣu

Compound śayyāprāntavivartana -

Adverb -śayyāprāntavivartanam -śayyāprāntavivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria