Declension table of ?śayyāpālaka

Deva

MasculineSingularDualPlural
Nominativeśayyāpālakaḥ śayyāpālakau śayyāpālakāḥ
Vocativeśayyāpālaka śayyāpālakau śayyāpālakāḥ
Accusativeśayyāpālakam śayyāpālakau śayyāpālakān
Instrumentalśayyāpālakena śayyāpālakābhyām śayyāpālakaiḥ
Dativeśayyāpālakāya śayyāpālakābhyām śayyāpālakebhyaḥ
Ablativeśayyāpālakāt śayyāpālakābhyām śayyāpālakebhyaḥ
Genitiveśayyāpālakasya śayyāpālakayoḥ śayyāpālakānām
Locativeśayyāpālake śayyāpālakayoḥ śayyāpālakeṣu

Compound śayyāpālaka -

Adverb -śayyāpālakam -śayyāpālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria