Declension table of ?śayyāpāla

Deva

MasculineSingularDualPlural
Nominativeśayyāpālaḥ śayyāpālau śayyāpālāḥ
Vocativeśayyāpāla śayyāpālau śayyāpālāḥ
Accusativeśayyāpālam śayyāpālau śayyāpālān
Instrumentalśayyāpālena śayyāpālābhyām śayyāpālaiḥ śayyāpālebhiḥ
Dativeśayyāpālāya śayyāpālābhyām śayyāpālebhyaḥ
Ablativeśayyāpālāt śayyāpālābhyām śayyāpālebhyaḥ
Genitiveśayyāpālasya śayyāpālayoḥ śayyāpālānām
Locativeśayyāpāle śayyāpālayoḥ śayyāpāleṣu

Compound śayyāpāla -

Adverb -śayyāpālam -śayyāpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria